Wednesday, April 14, 2021

The Adya Stotram- a powerful strot to get the blessings of Maa adya kali

आद्या स्तोत्रम्

The Adya Stotram


- आद्या स्तोत्रम् , is a hymn in tribute to Adya Ma.  


The benefits of daily recitation of the Stotram are:

•Protection from death, sickness and fear

•Conceiving, for those women who are childless

•Protection from any danger during travel especially by water

•Protection during wars

•Protection during troubled times

•Receiving the same amount of blessing as going on holy pilgrimage


Adya Ma is regarded as the physical form (manifestation) of Adya Shakti. Adya Shakti is the primary supreme force of Nature and is regarded as the force essential to the existence of the other forces on Nature. She is worshiped in the form of Goddess Kali. 


ॐ नम आद्यायै । 

श‍ृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् । 

यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥ 


मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे । 

अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ २॥ 


द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि । 

मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ ३॥


नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् । 

लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ ४॥ 


राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता । 

ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ ५॥ 


इन्द्राणी अमरावत्यामविका वरुणालये। 

यमालये कालरूपा कुबेरभवने शुभा ॥ ६॥ 


महानन्दाग्निकोने च वायव्यां मृगवाहिनी । 

नैऋत्यां रक्तदन्ता च ऐशाण्यां शूलधारिणी ॥ ७॥ 


पाताले वैष्णवीरूपा सिंहले देवमोहिनी । 

सुरसा च मणीद्विपे लङ्कायां भद्रकालिका ॥ ८॥ 


रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे । 

विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते ॥ ९॥ 


कालिका वङ्गदेशे च अयोध्यायां महेश्वरी । 

वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥ १०॥ 


कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा । 

द्वारकायां महामाया मथुरायां माहेश्वरी ॥ ११॥ 


क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च । 

नवमी शुक्लपक्षस्य कृष्णसैकादशी परा ॥ १२॥ 


दक्षसा दुहिता देवी दक्षयज्ञ विनाशिनी । 

रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥ १३॥ 


चण्डमुण्डवधे देवी रक्तबीजविनाशिनी । 

निशुम्भशुम्भमथिनी मधुकैटभघातिनी ॥ १४॥


विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा । 

आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः ॥ १५॥ 


सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् । 

कोटितीर्थफलं तस्य लभते नात्र संशयः ॥ १६॥ 


जया मे चाग्रतः पातु विजया पातु पृष्ठतः । 

नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥ १७॥ 


शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी । 

विशालाक्षी महामाया कौमारी सङ्खिनी शिवा ॥ १८॥ 


चक्रिणी जयधात्री च रणमत्ता रणप्रिया । 

दुर्गा जयन्ती काली च भद्रकाली महोदरी ॥ १९॥ 


नारसिंही च वाराही सिद्धिदात्री सुखप्रदा । 

भयङ्करी महारौद्री महाभयविनाशिनी ॥ २०॥ 


इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्या स्तोत्रं समाप्तम् ॥ ॥ 

ॐ नम आद्यायै ॐ नम आद्यायै ॐ नम आद्यायै ॥ 


5 comments:

क्या भगवान राम ने भी की थी तांत्रिक उपासना?

 क्या भगवान राम ने भी की थी तांत्रिक उपासना? क्या सच में भगवान राम ने की थी नवरात्रि की शुरूआत ? भागवत पुराण में शारदीय नवरात्र का महत्‍व बह...